पुरा एकस्मिन् वृक्षे एक चता प्रतिवसती स्म। कालेन तस्यः सन्ततिः जाता है। एकदा कफ़् प्रमत् सो यार्ड: तस्य वृक्षस्य अधः आगत्य तस्य शाखां शुण्डेन अत्रययत्। चटीनद: नीडं भुवि अपतत्। तेन अण्डनि विशीड्लन। अथ सा चता व्यलपत्। तस्याः विलापं श्रुतवा काष्ठकूटः नाम खगः दुःखेन ताम् अपृच्छत्- "भद्र, किमर्थं विलपसि?" इति। चत्ववत्- "दुष्टेनैकेन गजेन मम सन्तति: नाशिता। तस्य गजस्य वधेनैव मम दुःखम् अपसरेत्।" ततः काष्ठकूटः तां वीणवा - नाम्न्या: मक्षिकाया: समीपम् अनयत्। तयोः परस्पर श्रुतवा मक्षिकावदत्- "मम अन्य मित्रं मण्डूकः मेघनाद: अस्ति। शीघ्रं तमुपेत्य कारणोचितं करिष्यामः।" तानिं तौ मन्त्र सह सह गित मेघनादस्य पुरः सर्वं वृत्तान्तं न्यवेदित्यम्। मेघनाद: अवदत्- "यथाहं कथमयि और कुरुतम्। मीतते! प्रथमं त्वं मध्याह्नं तस्य।
translate this and you will be marked as brainliest​

Answers & Comments


Add an Answer


Please enter comments
Please enter your name.
Please enter the correct email address.
You must agree before submitting.

Helpful Social

Copyright © 2024 EHUB.TIPS team's - All rights reserved.