आम्
नहि
पाठं पठित्वा वदन्तु लिखन्तु च 'आम्' अथवा नहि
(iii) किं गर्त: घटस्य अध: आसीत्?
(iv) किं गर्त: घटस्थापनेन अभवत्?
(v) किं बालकः उपहासेन दुःखी आसीत्?
(vi) किं बालकः पठितुं न इच्छति स्म?
(vii) किं छात्रः परीक्षायाम् सफल: अभवत्?
viii) किम् अभ्यासः परमो गुरुः?​

Add an Answer


Please enter comments
Please enter your name.
Please enter the correct email address.
You must agree before submitting.

Helpful Social

Copyright © 2024 EHUB.TIPS team's - All rights reserved.