Questions


June 2023 2 7 Report
महात्मा गाँधी भारतस्य राष्ट्र पिता अस्ति I अस्य जन्म 1969 वर्षे गुजरातप्रदेशस्य पोरबंदर नाम्नि नगरे अक्टूबर मासस्य द्वितारिकायाम् अभवत् I अस्य पिता श्री करमचन्द गाँधी माता च पुतलीबाई आसीत् I अस्य बाल्यकालस्य नाम मोहनदास करमचन्द गाँधी आसीत् I अस्य प्राथमिकी शिक्षा पोरबंदरे एव अभवत् I सः उच्चशिक्षां प्राप्तुं आंग्लदेशं अगच्छत् I तत्र सः बैरिस्टर-उपाधिम् प्राप्य स्वदेशं प्रत्यागच्छत् I (i) ‘आसीत्’ इति क्रियापदस्य किम् कर्तृपदम् अत्र अस्ति ? (ii) ‘प्राथमिकी’ इति विशेषणपदस्य किम् विशेष्यपदम् अत्र प्रयुक्तम् ? (iii) ‘अस्य जन्म पोरबंदरे एव अभवत्’ अस्मिन् वाक्ये किम् अव्ययपदम् प्रयुक्तम् ? (iv) ‘प्राप्य’ इत्यत्र कः प्रत्यय: ?

nai yr breakfast nai kiya hu...aabhi just tuition se aaya hu..​

Answers & Comments


Add an Answer


Please enter comments
Please enter your name.
Please enter the correct email address.
You must agree before submitting.

Helpful Social

Copyright © 2024 EHUB.TIPS team's - All rights reserved.