आचार: परमो धर्मः ।
अतिपरिचयादवज्ञा ।
कः परः प्रियवादिनाम् ।
उत्सवप्रियाः खलु मनुष्याः ।
हितं मनोहारि च दुर्लभं वचः ।
न हि विचलति मैत्री दूरतोऽपि स्थितानाम् ।
संकटे सुस्थिराः प्राज्ञाः तथा शूराः च संगरे ।
सुखार्थिनः कुतः विद्या कुतः विद्यार्थिनः सुखम् ।
please explain me in hindi​

Answers & Comments


Add an Answer


Please enter comments
Please enter your name.
Please enter the correct email address.
You must agree before submitting.

Helpful Social

Copyright © 2024 EHUB.TIPS team's - All rights reserved.