अर्धो घटो घोषमुमैति नूनम्।
विनाशकाले विपरीतबुद्धिः।
वरमद्य कपोतः श्वो मयूरात् ।
मौनं स्वीकृतिलक्षणम् ।
सन्तोषतुल्यं धनमस्ति नान्यत् ।
धर्मेण हीना: पशुभिः समानाः।
विषं सभा दरिद्रस्य।
अतिदर्पे हता लङ्का।
अत्यादर: शङ्कनीयः।
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः।
मानो हि महतां धनम्।
इतो भ्रष्टस्ततो भ्रष्टः।
पण्डितोऽपि वरं शत्रुः न मूर्खो हितकारकः।

सभी सूक्तियों के अर्थ लिखो।​

Answers & Comments


Add an Answer


Please enter comments
Please enter your name.
Please enter the correct email address.
You must agree before submitting.

Helpful Social

Copyright © 2024 EHUB.TIPS team's - All rights reserved.