8. प्रधानाचार्य प्रति शुल्कक्षमापनार्थं लिखिते पत्रे मञ्जूषायाः सहायतया पूरितम् क्रियताम्-
प्रधानाचार्यमहोदयः
केन्द्रीय: विद्यालयः
गाजियाबाद नगरम्
महोदयः,
सविनयं निवेदनं अस्ति यत् अहं (i)
विद्यालये अष्टम-कक्षायाः छात्र: (it).
मम पिता एकः
(iv)
अस्ति। तस्य मासिकं वेतनं (0)
मात्र अस्ति। अस्माकं (vi)
अतीव काठिन्येन भवति। अतः मम पिता विद्यालयस्य
(vii)
दातुम् असमर्थः अस्ति।
अत: माम् (viii).
शुल्कात् मुक्तं कृत्वा
कुर्वन्तु भवान्।
शिष्यः
भवत: (४)
सोमेशः
क०ख०ग०
मंजूषा आज्ञाकारी, अस्मि, लिपिकः, विद्यालयस्य, श्रीमान्, भवतः, द्विसहस्त्र, निर्वाहः, शुल्कम्, अनुग्रहे​

Answers & Comments


Add an Answer


Please enter comments
Please enter your name.
Please enter the correct email address.
You must agree before submitting.

Helpful Social

Copyright © 2024 EHUB.TIPS team's - All rights reserved.