भवान् अनिलः भवतां विद्यालये संस्कृतभित्तिपत्रिका – प्रतियोगितायाः प्रदर्शिनी आयोजिता। तद्विषये स्वमित्रं सौरभ प्रति सूचयता भवता लिखिते अधोलिखिते पत्रे मंजूषातः रिक्तस्थानानि पूरयित्वा पत्रं पुनः उत्तरपुस्तिकायां लिखत-

पतंजलिछात्रावासः
__i__
तिथि:-

प्रिय मित्र __ii__

अत्र सर्वगतं कुशलम् अस्ति । भवतः विद्यालये आयोजितायाः __iii__ विषये पठित्वा मम मनसि महान् आनन्दः जातः। अस्मिन् सत्रे अत्र रचनात्मककार्यस्य अन्तर्गते __iv__ प्रदर्शिनी आयोजयिष्यते। सर्वाभिः कक्षाभिः स्वस्वकक्षेषु संस्कृतभित्तिपत्रिकाणं __v__ भविष्यति। तस्याः कृते पत्रिकायाः __vi__ पंजीकरणम् अपि आवश्यकं
आसीत। छात्राः एव तत्र सम्पादकाः भविष्यन्ति । अस्माकं __vii__नाम संस्कृतपीयूषम् इति अस्ति। अहमेव अस्याः सम्पादकः नियुक्तः संस्कृत दिवसस्य अवसरे अस्याः उद्घाटन
भविष्यति। भवान् अपि __viii__ अस्माकं कार्य च पश्यतु।
शेषं पुनः निवेदयिष्यामि।
स्वपित्रोः सेवायाम् मम् __ix__नाम निवेदयतु ।
भवताम् अभिन्नं मित्रम्
__x__

मंजूषा,
संस्कृतभित्तिपत्रिकायाः, चित्रवर्णन प्रतियोगितायाः, हरिद्वारतः, प्रदर्शन,
नाम्नः, सौरभः, अनिलः, पत्रिकायाः, आगच्छतु, अभिवादनम्

Please answer fast
And don't spam otherwise I reported you


Answers & Comments


Add an Answer


Please enter comments
Please enter your name.
Please enter the correct email address.
You must agree before submitting.

Helpful Social

Copyright © 2024 EHUB.TIPS team's - All rights reserved.