"कृषकाः कृषिकार्यम् कुर्वन्ति “इति वाक्ये कर्तृपदं किम्? उत्तरम् - ______
"ग्रामीणाः अल्पेन एव सन्तुष्टाः भवन्ति “इति वाक्ये क्रियापदं किम्? -उत्तरम् -______
'ग्रामीणाः स्वे-स्वे गृहे स्थित्वा एव कार्याणि कुर्वन्ति' अस्मिन् वाक्ये कर्तृपदं किम्? उत्तरम् - ________​

Answers & Comments


Add an Answer


Please enter comments
Please enter your name.
Please enter the correct email address.
You must agree before submitting.

Helpful Social

Copyright © 2024 EHUB.TIPS team's - All rights reserved.