रक्षाबन्धनं श्रावणमासस्य शुक्लपूर्णिमायाम् आचर्यते । रक्षाबन्दनस्य प्रतीक रूपमेव राखी । अयम् भ्रातृ भगिन्योः बन्दनस्य पर्वः । उत्तर भारते विशेष रूपेण आचर्यते । भगिन्यः स्व भ्रातृणां क्षेमाय प्रार्थ्य तेषाम् हस्ते मंगल सूत्रं योजयन्ति । सर्वे संतोषेण उत्साहेन आचरन्ति । explain me in hindi ​

Answers & Comments


Add an Answer


Please enter comments
Please enter your name.
Please enter the correct email address.
You must agree before submitting.

Helpful Social

Copyright © 2024 EHUB.TIPS team's - All rights reserved.