अभ्यासः 1. उपयुक्तकथनानां समक्षम् ‘आम्', अनुपयुक्तकथनानां समक्षं 'न' इति लिखत (उचित कथनों के सामने 'आम्', अनुचित कथनों के सामने 'न' लिखें - ) (क) विद्या राजसु पूज्यते। (ख) वाग्भूषणं भूषणं न। (ग) विद्याधनं सर्वधनेषु प्रधानम्। (घ) विदेशगमने विद्या बन्धुजनः न भवति । (ङ) विद्या सर्वत्र कीर्ति तनोति। सहारा​

Answers & Comments


Add an Answer


Please enter comments
Please enter your name.
Please enter the correct email address.
You must agree before submitting.

Helpful Social

Copyright © 2024 EHUB.TIPS team's - All rights reserved.