Questions


April 2023 1 1 Report
1. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखन्तु - येषां न विद्या न तपो न दानम् ज्ञानं न शीलं न गुणो न धर्मः | ते मर्त्यलोके भुवि भारभूताः मनुष्यरुपेण मृगाः चरन्ति ।। (1) पूर्णवाक्येन उत्तराणि लिखन्तु - (क)मनुष्यरुपेण मृगाः इव के चरन्ति ? (उ.) (ख) के मर्त्यलोके भुवि भारभूताः ? (3.). (ग) गुणहीनाः जनाः कुत्र भारभूताः भ्रमन्ति ? (3.). (घ) 'चरन्ति' इति पदे वचनं किम् ? (उ.),​

Answers & Comments


Add an Answer


Please enter comments
Please enter your name.
Please enter the correct email address.
You must agree before submitting.

Helpful Social

Copyright © 2024 EHUB.TIPS team's - All rights reserved.