Questions


August 2023 1 8 Report
पुराकाले ऋषयः अरण्ये वसन्ति स्म। तत्र ते तपश्चरणं कुर्वन्ति स्म। मन्त्रान् पश्यन्ति दण्डकादिकं नवारण्यं मोक्षप्रदं उच्यते। ते सन्ति- दण्डकं सैन्धवारण्यं जम्बुमार्गञ्च पुष्करम्। उत्पलावर्त्तकारण्यं नैमिषं कुरुजाङ्गलम! ।। रामः चतुर्दश-वर्ष-पर्यंत लक्ष्मण-सीता सहितं वने-वने भ्रमति स्म। पाण्डवा: आप द्वादश-वर्ष-पर्य वसन्ति स्म। बुद्धः वने तपश्चकार। मुनिनः साधवः, संन्यासिनः, तपश्यारिणः, आत्मन्वषिणः, ऋषय: वनम् अनुगच्छन्ति तत्र सत्यान्वेषणं तपश्चरणं च कुर्वन्ति। वृध्दारण्यकोपनिषद् मध्द्ग्रन्थः - अरण्य जीवन स्मृतिः अस्ति। वृद्ध अरण्यक उपनिषद पर्यटकाः अभयारण्यं वनान्तरम् अनुगच्छन्ति। वनभोजः (पिकनिक) वर्तमाने काले आनन्दमूला जीवन वर्त्तते। Hindi translation



no spam⚠️​

Answers & Comments


Add an Answer


Please enter comments
Please enter your name.
Please enter the correct email address.
You must agree before submitting.

Helpful Social

Copyright © 2024 EHUB.TIPS team's - All rights reserved.